Guhyāsamājatantrapradīpodyotanaṭīkā ṣaṭkoṭivyākhyā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

ācāryacandrakīrtikṛtā

Guhyāsamājatantrapradīpodyotanaṭīkā

ṣaṭkoṭivyākhyā

 

ekādaśaḥ paṭalaḥ

 

evamubhayayogināṃ dviprakāreṇa hṛdayasaṃcodanamabhidhāyedanīṃ

vikalpitaniṣpataniṣpannayogināṃ prthamapaṭaloktadvividhadevatārupoddayotanārthamekādaśamapaṭalamupakṣipannāha|

athetyādi|sarvatathāgatavajraṃ praṇavādyakṣaratrayaṃ tenotpadyamānā puruṣottamā

devatā yasmin samādhau tannāmakaṃ samādhi citaikāgratāṃ samāpadyāmukhīkṛtya

idamudājahāra | kiṃ tat
?  sarvatathāgatānāṃ mantrāḥ guhyābhūtā

vajravidyā sarvatathāgatamantravajravidyā oṅkārāditritayameva| tairniṣpādyate

paruṣadevatā yasmin tatpaṭalamuktavāniti saṅgitikāraḥ amu mevārtha

bhagavadvacanena darśayannāha|

 

trivajrāḥ kāyavākcittavajrāḥ tanniṣpādakānyakṣarāṇi

oṅkārādīni trivajrākṣarāṇi tāni mantrāgrāṇi sarvamantraprabhāvatvāt |

tairmahāmudrāvibhāvanaṃ kartavyam | mahāmudreti bhūrbhuvaḥ svaḥ

prapūjyatvānmahartī mudaṃ harṣa dravati gacchatīti mahāmudrā | tasyā vibhāvanaṃ

kartavyayanuṣṭhe yam | jñānavajreṇa sadhakena sarvabodhiḥ pañcākārābhisaṃbodhiḥ

tatsamāvaham |

 

oṅkāramityādinā akṣaratrayasya kāritraṃ

darśayati | oṅkāraṃ tathāgatahṛdayaṃ tad yogino'bhedyakāyanivartakatvāt

vajrakayasamāvaham | bodhistathatā | tato nirmito niṣpanna ātmā yasya sa

bodhirnirātmā amitabhaḥ | tasya bhāvo nairātmyam | nairātmyamāḥkarāṃ tatsvabhāvaṃ

yogino'bhedyavāṅnivartakatvāt vagvajrasamāvaham | kāyavācorāśrayabhūtaṃ cittaṃ

kāyavākcittam akṣobhyasvabhāvam | trivajrāṇāmabhedyabhinnatvaṃ yasmin tat

trivajrābhedyaṃ cittaṃ tadyogisantāne niṣpādayatīti trivajrābhedyasamāvahaṃ hūṃkāramityevamāha

sarvatathāgatakāya vākcittamantrapuruṣo mahāvajradharaḥ|

 

anantaroktamahāmudrāniṣpatti(ttai) rānupūvrya darśayannāha | khavajretyādi |

khavajramakāśaṃ madhyaṃ tadgataṃ sarvavajrajaṃ maṇḍalaṃ cintayet | sarvavajrāṇi

locanādicaturdevyaḥ tābhiranupūvryeṇa nirvartitaṃ maṇḍalaṃ bhavayet | tatra

bhūbhāgopari bhrūṃkāraṃ kūṭāgāraniṣpattihetu bhūtaṃ vajrameghāstathāgatasamūhāḥ|

teṣāmadhimokṣeṇa yathāsthanaṃ spharaṇaṃ tadāvahayati dhārayatīti

vajrameghaspharāvahaṃ bhrūṃkāram| tatretyādinā bhruṃkarapradarśanaṃ vajramaṇḍalaṃ

sūryamaṇḍalaṃ tanmadhyasthaṃ hūṃkāraṃ prabhāvayet| hūṃkāraniṣpannaṃ sūryamaṇḍalaṃ

bhāvayedityabhiprāyaḥ|

 

tathaivoṃkārāḥkāraniṣpannaṃ candrapadhmamaṇḍalaṃ

bhāvayet| evaṃ maṇḍalatrayaṃ niṣpādya padhmakarṇikopari tadeva bījatrayaṃ

vinyasedityāmnāyaḥ| bhrūṃkārmālayamityādinā pūrvoktamartha nigamayati| ādhāramaṇḍalaṃ

dhyātvainaṃ cihnatrayaṃ bhāvayet| nānyatheti|

 

hṛdayamityādi| tryadhvabuddhebhyaḥ

tryadhvatathāgatānāṃ tryadhvabuddhānāmiti prāptatvāt| hṛdayaṃ candramaṇḍalaṃ

cittasaṃketitatvāt| kāyavākcitaṃ tryakṣaraṃ tena yasmin racyate sthivate tat

kāyavākcittarañjanaṃ candrabimbaṃ cihnatrayamupamardyatāṃ bhavayet| tataḥ

kimityāha omityādi| tasmiścandramaṇḍale buddhakāyasaṃjñakamoṅkāraṃ tathā

buddhavākpathamāḥkāram|

 

jñānānāṃ prakṛtīnāmoghaḥ samūho yasmistazjñānaughaṃ

cittaṃ tatsvabhāvaṃ hūmkāram| idamakṣaratrayaṃ bodhinayottamamiti|

bodhirmahāsukhapadam| tannīyate prāpyate yena tad bodhinayam| kiṃ tat akṣaratrayaparāvṛttyā

saṃjātaṃ pañcākārābhisaṃbodhisūcakaṃ vajraṃ tadevottamaṃ sarvakula viśiṣṭatvāt|

idamiti anantaroktaṃ yadvajraṃ tat sarvabuddhānāṃ mahāvajra dharayoginaṃ

buddhabodhiprasadhakam| utpattikakrameṇa mahāmudrāniṣpādakam|

 

nirmitamityādi| etanmahāmudrarupaṃ jñānavajreṇa

mahāvajradhareṇa nirmitaṃ pradarśitam| kimartham
? buddhā ratnapudgalāsteṣāṃ hetuḥ saṃvṛtisatyam|

phalaṃ ca paramārthasatyam| hetuphalābhyā mudeti niṣpādyate iti hetuphalodayam|

pariśuddhadevatārupaṃ tadartha nirmitaṃ mahāvajradhareṇa| eta ityādi| mantrā

vidyā iti ca kalpādau kīrtitāḥ niṣpādanādisamayairiti| niṣpādanaṃ pūrvamevāra kṣaṇabhakṣaṇādisamayaiḥ

sārdha kathitāḥ| buddhapuruṣā akṣobhyādaya eva nānyaiḥ| kairityāha|

trivajrābhedyabhāvanaistathāgataiḥ|

 

sarvatathāgatetyādinā anumevārthamupasaṃharati|

sarvatathāgatakāyavākicattatryakṣaraṃ tasya samayaṃ tadudbhūtaṃ sūryādimaṇḍalatritayam|

tasmin tattvaṃ padyopari tryakṣaram| jñānamiti sarva parāvṛttiniṣpannaṃcandramaṇḍalam

vajraṃ candramaṇḍalopari vinyastākṣaratritayanivṛttaṃ pañcasūcikamahāvajram

tenādhiṣṭhiyate niṣpādyata ityadhiṣṭhānaṃ mahāmudrārupam tasya hetuḥ kāraṇam |

tanniṣpādikā cittaikāgratā samādhiḥ sa tathoktaḥ |

 

vivikteṣvityādinā sādhakasya pratipatti

darśayati | vivikteṣu janasampātarahiteṣu ramyeṣviti puṣpaphalapallavopetavividhatarulatopagūdamanojñasalilāśayavirajitamanonukūleṣu

sthāneṣu sthitvā yaḥ sādhakaḥ imamanantarokttaṃ yogaṃ samārabhedabhyaset
, tena kāyavākcittaṃ mahāvajradharatvaṃ sidhyate

sādhyate | pakṣaikeneti pakṣaḥ gurudevatāviṣaye sampratyayaḥ| tasminnekena

niścitena tatpareṇa na saṃśayaḥ| niyataṃ kāyavākcittaṃ sādhyate'nena krameṇotpatti

kramamabhyasan mantrī niṣpannakramasamādhimadhigamya niyatamihaiva janmani

mahāvajradharatvaṃ prāpnotītyabhiprāyaḥ |

 

evaṃ mahāvajradharayogināmutpattikramasādhanaṃ

saṃdaśrya vairocanādiyoginamekasmṛtisamādhi darśayannāha| khavajramadhyagataṃ

cintet svacchaṃ maṇḍalamuttamamiti| abhāvetyādi gāthānurveṇa kūṭāgārodare

dvātriśaddevatāvinyāsaparyantamadhimokṣeṇa samāpadya oṃśūnyatetyādimantreṇa

sarva nirābhāsīkṛtya omṅkārādyakṣaratrayeṇa candrasūryapadyāni niṣpādya

padhmakarṇikopari tryakṣaraṃ vicintya sarvaparāvṛttyā svacchamaṇḍalaṃ candramaṇḍalaṃ

vicintayet| niṣpādya svamantrasamayamiti| candramaṇḍalopari tryakṣaraṃ vinyasya

tatparāvṛtyā cakraṃ bhavayitvā tajjātaṃ vairocanaṃ samayasattvaṃ bhāvayet|

 

tasya hṛdaye jñānasattvaṃ vibhāvya tasyāpi hṛdaye

oṅkāraṃ samādhisattvākhyaṃ hṛdayabhūtaṃ pañcaraśmi pañcaraśmyupetaṃ nyaset|

vairocanagrabhāvanaiḥ vairocanayogibhiḥ mahāmeghāḥ vairocanasamūhāḥ tān| oṅkāraṃ

sphārayan dhyāyāt |

 

anena samādhinā buddhasyotpattikramajñasya

vajravairocanasyodadhiriva svakulīlānāṃ prabhavatvāt| sa yasya sādhakasya kāyaṃ

kāyaḥ sidhyate pakṣamātreṇa samādhyāsaktimatreṇa kriyaprapañcanirapekṣayaivetyabhiprāyaḥ|

buddhakāyaḥ sarvalakṣaṇopetavajrakāyaḥ| tatsamaprabhaḥ tatsamarddhiḥ sidhyati|

trivajrakalpaṃ mahāvājradharaprabhubhūtva sevayan pañcajñānināṃ tiṣṭheyuḥ tiṣṭhet|

pañcajñānāni cakṣurādīni vijñānāni tāni grāhakasvabhāvena yeṣāṃ te pañcajñānino

rupādayo viṣayāḥ| tānanubhavannāsaṃsārā
(raṃ) tiṣṭhedityāha bhagavān kāyavajragruhyo

mahāvajradharaḥ| sarvatathāgatacandramaṇḍalaṃ tatra vajramabhedyasvabhāvaṃ

cakraṃ tasya raṣmivyūho mahāmudrārupaṃ tanniṣpādakaḥ samādhiḥ

sarvatathāgatavajraraśmivyūho nāma|

 

khavajretyādi| tathaiva sarva saṃpādya dharmamaṇḍalaṃ

padhmamuttamaṃ raktamaṣṭadalaṃ dhyātvā tatparāvṛtyā svamantrapuruṣamamitābhaṃ

niṣpādya taddṛdi jñānasattvaṃ dhyātvā vākpathe jñānasattve āḥkāraṃ

samādhisattvaṃ pañcavarṇa mahāvajramabhedyasvarupaṃ

lokeśvarāgrabhāvanairamitābhagatacetovṛttibhiḥ nyaset| niṣpādya

samayajñānavāksamaya
[pra] pañcakamiti| samayaḥ samayasattvaḥ jñānaṃ

jñānasattvam| vāksamayaḥ samādhisattvaḥ| niṣpādyaitatsattvatritayamekīkṛtya

bhāvayet| anenaiva nyāyena pañcakaṃ tathagatapañcakaṃ trisattvarsaṃpuṭīkaraṇena

bhāvayet|

 

dharmavakpatho'mitābhasamādhiḥ samārudaḥ

sampprāptaḥ dharmaḥ paramārthasatyaṃ
, vajraṃ saṃvṛtisatyam| dharmasamāyuktaṃ vajraṃ

dharmavajraṃ mahāvajradharapadaṃ samāvahet
, prāpnuyāt| trivajrakalpamityādi vivṛtārtham|

 

sarvatathāgato jñānasattvaḥ vāgvajraṃ

samādhisattvaḥ samayaḥ samayasattvaḥ sarvatathāgavāgvajrasamayānāṃ saṃbhavo

yasmin sa tathoktaḥ samādhiḥ|

 

khavajetyādi| mahāvajradharasamādhivat sarva saṃpādya

svabimbapuruṣaṃ samayasattvaṃ niṣpādya cittaṃ jñānasattvastatsaṃsthitaṃ

jñānasattvahṛdayasaṃsthitaṃ hūṃkāraṃ samādhisattvākhyaṃ cintayet|

 

evaṃ trisattvamayaṃ mahāsamayatattvama kṣobhyaṃ

pañcavarṇaraśmiprabhāmaṇḍalopetaṃ vibhāvayet| jñānavajreṇākṣobhyayoginā|

sarvavajrajinau'kṣobhyaḥ tasyālayaṃ mahāmudrārupam| kartavyaṃ niṣpādya| evaṃ

sātatyena catuḥsandhyamabhyasyate saparipakkakuśalamūlatvāt|

vajropamasamādhimadhimadhigamyehaiva janmani mahāmudrasiddhi pratilabhata iti

darśayitumāha| vajracittetyādi| vajraṃ paramārthasatyaṃ cittaṃ samvṛtisatyaṃ

tābhyāṃ ghaṭitaḥ vajracittamayaḥ| devamanuṣyāṇāmanuśāsakatvāt śāstā| jñānaguṇāḥ

kāmaiśvaryādayo'ṣṭau teṣāmudadhirākaratvāt| trivajrakalpamityādi gatārtham|

 

vajraṃ samayasattvaḥ cittaṃ jñānasattvaḥ guhyāṃ

samādhisattvaḥ| evaṃ trisattvātmakatvād vajracittaguhya mahāvajradhara ityāha|

sarvatathāgatetyādinā prakaraṇārthamupasaṃharati| sarvatathagato mahāvajradharaḥ|

kāyavākcitta vairocanaditrayam| sa mayo'moghasiddhiḥ| vajro ratnasaṃbhavaḥ| eṣāṃ

samādhirabhedopacārāt sarvatathāgatakāyavākcittasamayavajro nāma|

yathārutam| 

 

evaṃ kalpitayogasya phalarupeṇa niṣpannakramaṃ

sūcayitvā tatsākṣādeva darśayitumāha| mahavajradharamityādi| jñāyata iti jñānaṃ

sthiracalaṃ tasya maṇḍalaṃ samuhaḥ trailokyaṃ tanmadhye mahavajraṃ svaṃ

mahāmudrārupaṃ samādhāyādhipatitvena sthāpayitvā sarvakāyeṣu sthāvarajaṃgameṣu

khakāramākāśīkaraṇamanubhedakrameṇa sarva nirābhāsīkṛtyātmanyanukrameṇa praveśaḥ|

taṃ krritvā khavajrajñānasamo bhavet| trisattvātmaka ekaḥ syāt| khamiti

prabhāsvaraḥ|

 

tasya ca buddhaiḥ vairocanādisvabhāvaiḥ

rupaskandhādibhirbodhisattvaiḥ kṣitigarbhadisvabhāvaiḥ cakṣurādibhirmuhurmuhuriti|

rupaskandhagatetyādikrameṇa pratikṣaṇaṃ pūjyamānaḥ| jñānatrayātmake svasmin

praveśyamānaritradhā prajñopāyopalabdhasvabhāvena kalpyata iti trikalpaṃ

jñānatrayaṃ tat samayati vilayaṃ gacchati yasmin tat trikalpasamayaṃ

prabhāsvaraṃ taṃ tiṣṭhet| tiṣṭhan buddhairapi na dṛśyata iti| buddhāstrīṇi

jñānāni| tairapi yathā na dṛśyate yathādarśanamanābhāsastathā tiṣṭhedityāha

bhagavān khavajrasamaya iti| khavajraṃ prabhāsvaraṃ tasmāt sameti udracchatīti

khavajrasamayo mahāvajradharaḥ vakṣyamāṇa kaṃ vyutthānasamādhi sūcayannāha

kāyetyādi| kāyavākcittaṃ mahāmudrā tasyā antarddhānaṃ prabhāsvaraṃ tasmāt saṃbhatīti

saṃbhavaḥ vyūhaḥ sthiracalasarvabhāvātmakaṃ jñānakāyaṃ tasya mālā yathāśayaṃ

vairocanādirupeṇa pravṛttiḥ sā yasmin samādhau cittakṣaṇe sa tathoktaḥ|

 

tameva sarvāsamādhi darśayannāha dhyātvetyādi|

svamantrapuruṣo'tra pariśuddhamahāmudrārupaṃ vajramaṇḍamadhyataḥ

prabhāsvaramadhyādutthitaṃ dhyātvā tadanantaraṃ prākṛtasattvānāṃ viṣayaubhūtanirmāṇa

 

kāyaṃ parigṛhyā prāṇāyāmāṅgabhūtamanāhataṃ haṃkāravajrākhyaṃ

hṛdaye kṛtvā sthāpayitvā tadanantaraṃ raśmivibhāvanā kāryā| daśa raśmaya| prāṇāyāme

sthitāḥ| teṣāṃ vibhāvanā dakṣiṇādibhedena praveśādikrameṇa pravṛttiḥ|

 

hūmiti anabhilāpyānabhilāpyasūcakam|

mañjuravinaśvaraḥ śrī
[] prabhāsvaraḥ| tasmāt samudetīti mañjuśrīsamayaḥ|

saṃbhujyate'vaivartikairviṣayīkriyata iti sa eva saṃbhogaḥ jñānasamayaḥ kāyaḥ

taṃ prāpya kāyavākcittavajrāṇi nirmitakāyavākcittāni tāni yasya santi sa

kāyavākcittavajriṇaḥ vajrīti prāpte| bodhiḥ paramārthaḥ sattvaḥ saṃvṛtisatyaṃ

te ātmā deho yasya sa bodhisattvātmā| daśa bhūmayaḥ daśa raśmayaḥ| teṣu pratiṣṭhitaḥ|

yo'nantaroktakrameṇa bhāvakaḥ sa evaṃ saṃbhavet|

 

bodhisa[74a]ttvetyādinā samādhi samāpayati| satyadvayena

parigṛhītaṃ rupaṃ bodhisattvaḥ| tacca jñāṃ sa eva samayaḥ| sa eva

traidhātukācchādakatvāccandraḥ āsaṃsāraṃ sthitvā sattvārthakaraṇād vajraḥ|

tannippādakasamādhirapi tathocyate| sandhyābhāṣā|

 

anantaroktakrameṇopāttanirmāṇakāyasya cakṣurādyātanaviśuddhidvāreṇa

phalaṃ darśaṃyitumāha| khadhātvityādi| ādau cakṣurgolakaśūnyīkaraṇena labdhaṃ

yatsausīrya tat khadhātuḥ| tanmadhyagataṃ thlīṃ kāraṃ jvālasuprabhaṃ

sūryenduraśmibhirdīpyamānaṃ asyante kṣipyante yenetyastraṃ paramāḥ

śakrādivighnagaṇāḥ tadarthamastraṃ paramāstram
, tanniṣpannena cakṣurbhramaṇena

sarvavighravidhvaṃsanāt paramāstraṃ thlīṃkāraṃ taṃ vajrakāyena kṣitigarbhasvabhāvena

dhyātvā khavajrakāyasamo bhavediti| mahāvajradhara ivānantalokadhātusthitaḥ

sarvabhāvān hastamalakavat paśyet| thlīṃ iti uktārthasūcakaṃ bījam|

 

khavajrasamayo mahāvajradharaḥ| tasya vyuho

mahāmudrā| sā ālayaḥ sthanaṃ yasya kṣitigarbhasya sa khavajrasamayavyūhālayaḥ|

tatscakasamādhirapi tathocyate|

 

evamanantaroktakrameṇa vakṣayamāṇena ca

divyavakṣuḥśrotrādikaṃ bhāvayati yaḥ sa yogī pañcābhijñāsamo

mahāvajradharatulyo jāyate| katham
? buddhābhijñāgrasamayaiḥ buddhāstryadhvavartino

 

jināḥ teṣāmabhijñāgrasamayā divyanetrādayaḥ|

tairmahāvajradharasamo bhavet| idamiti yadanantaroktaṃ divyaṃ cakṣuḥ

sarvasiddhīnāmiti| sarve svaparayūthyāḥ teṣāṃ siddhīnāṃ buddhaṃ svacittaṃ tad

yathābhūtamabhijānatīti buddhābhijñā mahāyoginaḥ| teṣāmagrasādhanam

sarvasiddhīnāmapi pradhānasādhanam| buddhamaṇḍalaṃ sarvatathāgatasamayamuttam|

vajravadabhedyātmakaḥ sattvaḥ vajrasattvaḥ| taṃ bhāvayitvā niṣpādya

khadhātumadhyagataṃ śrotrasthānabhāvitaprabhāsvaramadhyagataṃ jñānaṃ vajrapāṇīḥ|

tanniṣpādakamoṅkāraṃ bhāvayet|

 

trivajrasamayo vajrapāṇiḥ| tasya sādhanena

tanmayīkaraṇena trivajrākṣobhyo mahāvajradharaḥ

anantalokadhātusthitaividharābdānāṃ śrotrabilapatitaikaśabdavat grahaṇena

tatsamatvāt trivajrākṣobhyasamo bhavati yogītyāha bhagavānakṣobhyavajro

mahāvajradharaḥ|

 

akṣobhyasamakāyeneti| mahāvajradharatulyakāyaḥ

tathaivāprākṛtavākcittadhāraṇāt vākcittāgradhṛk sadā sarvakālaṃ sarveṣu

lokadhātuṣu pūjyate akṣobhyavajriṇeti śrotrasthena vajrapāṇinā pūjyate sevyate|

 

akṣobhyasamayo'kṣobhyaḥ tasmāt saṃbhavatīti akṣobhyasamayābhisaṃbhayo

vajrapāṇiḥ| tadutpādakaḥ samādhirapi tathoktaḥ|

 

khadhātpvityādinā ākāśagarbhasamādhimāha|

khadhātumadhyagataṃ prabhāsvaramadhvarga buddhamaṇḍalaṃ cintet ākāśavajraṃ

prabhāvitveti| mahāmudrārupasyāpi ghrāṇendriyadeśe ākāśavajraṃ prabhāsvaraṃ

dhyātvā ratnaḥ| ākāśagarbhaḥ tanniṣpādaka oṃkāro ratna oṃkārastaṃ vibhāvayet|

 

trivajrasamayadhyāneneti| trivajraḥ trividho

gandhaḥ| taṃ sameti gacchatīti trivajrasamayaḥ| ākāśagarbhaḥ| tasya dhyānena

tatsvabhāvālambanena| trivajraketumaṃhāvajradharo'nekalokadhātusthitagandhagrahaṇena

tatsamo bhavet ityāha bhagavān ratnaketuvajro mahāvajradharaḥ|

 

kāyetyādi| evaṃbhāvakaḥ aprākṛtakāyavākcittena

ratnaketusamaprabha iti| gaganagajrasamādhinā ratnaketusamarddhiḥ sa bhavet|

bodhinairātyaṃ prabhāsvaram tatra jñānaṃ catuḥśūnyātmakaṃ mahāvajradharupam|

tadeva śrāvakādyaviṣayatvād guhyām| tena samamālayaṃ śarīraṃ yasya sa

bodhinairātmyajñānaguhyāsamālayaḥ sādhakaḥ ratnasamayaḥ|

 

triṣprakāro gandha[] saṃbhujyate anubhūyate yena sa ratnasamayasaṃbhogavajra

ākāśagarbhaḥ| tannivartakasamādhirapi tathā|

 

khadhātvityādi| pūrvavanmahāmudrārupaṃ niṣpādya

tasmin jihvāpradeśe lokānamīśvaro bhūtakoṭistatprabhāvitvāt dharmo lokeśvaraḥ

tannivartaka oṃkāro dharma oṃkāraḥ taṃbhāvayet|

 

trivajretyādi| trivajraṃ trividho rasaḥ taṃ

sameti gaccatīti trivajrasamayo lokeśvaraḥ| tasya dhyānena taddvāreṇa

trividharasānubhavanāt trivajrāmito mahāvajradharaḥ daśadiglokadhātuparyāyeṣu

rasānubhāvanena tatsamo bhavet ityāha bhagavānamitavajraḥ|

 

ya evamālambayati, bhavet sa kāyādīnāmamitāyuḥsamatejāḥ| mṛdvindriyādisarvasattvānāṃ

mahāyānapathaḥ buddhatvamārgaḥ| tadartha upāyo
(udayo) yasya sa mahāyānapathodayo bhavet|

 

amitaguṇo mahāvajradharaḥ tasmin

traidhātukasthitasarvarasānāṃ jihvendriyasthaikarasavat grahaṇena prabhā sā

śohamānā śrīryasya so'mitaguṇaprabhāsaśrīḥ lokeśvaraḥ tatsūcakasamādhirapi

tadākhyaḥ|

 

khadhātvityādi| pūrvavadādiyogaṃ kṛtvā samaya oṃkāraṃ

prabhāvitvā vajrotpalaṃ prabhāvayedityāmrāyaḥ| samayaḥ sarvanivaraṇaviṣkambhī

tanniṣpādakaṃ bījaṃ samaya oṃkāraḥ sparśendriyasthāne prabhāsvaraśodhanapūrvakaṃ

tatsamaya oṃkāraṃ prabhāvitvā vajramevotpalaṃ mukulākaratvād vajrotpalaṃ taṃ

prabhāvayet|

 

trivajraṃ trividhaṃ sparśa tat sameti

gacchatīti trivajrasamayaḥ sarvanivaraṇaviṣkambhī| tasya dhyānena

trivajro'moghasiddhiḥ

aparyantalokadhātusthitānekasparśānāmekamudrāpadhmagatasparśavajravadanubhavanena

tatsamo bhavet| ityāha bhagavānamoghavajro mahāvajradharaḥ|

 

asyānuśaṃsāpradarśanaṃ kāyetyādi| ya evaṃ

bhāvayati sa kāyādinā vajrāmoghaḥ amoghasiddhiḥ tatsamā prabhā yasya sa

tathoktaḥ| jñānaṃ sarvanivaraṇaviṣkambhī tasyodradhiḥ sthānamamoghasiddhiḥ| śrīḥ

paramānandasukhaṃ tadasyāstīti śrīmān sarvasattvānāmarthaḥ sarvasattvārthaḥ  sarvasattvārthajananalakṣaṇaḥ sa saṃbhavati

yasmāditi sarvasattvasaṃbhavaḥ amoghasamayo'moghasiddhiḥ| tasmāt saṃbhavo yasya

sa sarvanivaraṇaviṣkambhī| tasya raśmayaḥ tadvinirgatabodhicittabindavaḥ| teṣāṃ

saṃbhavaḥ prasavo yasmin samādhau yuktaḥ sa tathoktaḥ|

 

evaṃ boddhisattvānāṃ cakṣurindriyādiṣu

nyāsamuktvā tathāgatanyāsenāpi niṣpādayediti darśayannāha| khadhātvityādi|

khadhātustathatā| tanmadhyādāgataḥ khadhātumadhyagataṃ utpatikrameṇa niṣpannaṃ

suprabhaṃ buddhamaṇḍalaṃ mahāvajradharupaṃ cintedātmānaṃ bhāvayet| tasya cakṣuḥsthāne

vairocanavajraṃ prabhāvitvā trikāya oṃkāraṃ prabhāvayediti| prabhāvitvā trikāya

oṃkāraṃ vairocanavajraṃ prabhāvayedityānupūvryā yogaḥ| trikāyo vairocanaḥ tanniṣpādaka

oṃkāraḥ trikāya oṃkāraḥ| taṃ cakṣurgolake bhāvayitvā tatparāvṛtyā vairocanameva

cakṣurindriyasvarupeṇa tāvat|

 

trivajraṃ trividhaṃ rupaṃ cakṣurindriyasvabhāvena

sametyālambayatīti trividhavajrasamayo vairocanaḥ| tasya cakṣurbhāvena dhyānena

trivajravairocano mahāvajradharaḥ pūrvavat tatsamo bhavet| ityāha bhagavān

vairocanavajraḥ|

 

kāyetyādinānuśaṃsāmāha| evaṃ bhāvayati yaḥ

sādhakaḥ sa kāyādivajreṇa vairocanasaprabhaḥ vairocanasamānatejāḥ jñānasvarupeṇa

jñānamūrtitvena saṃbudhyate jñāyata iti jñānasaṃbodhiḥ trikāyabhedyaṃmahāvajradharapadaṃ

tat sādhayatīti trikāyābhedyasādhakaḥ sa sādhako bhavet|

 

kāyavākcittatvenālambyate gṛhyāta iti

kāyavākcittālambanaṃ mahāvajradharupaṃ tasya cakṣurindriyasthāne sthitvā

trividhaṃ rupaṃ saṃbudhyate jānātīti saṃbodhiḥ| sa evāpratihataprasaratvād

vajraḥ tanniṣpādakasamādhirapi kāyavākcittālambanasaṃbodhivajro nāma|

nāsandhyam|

 

parvateṣvityādinā sādhadhanasthānamāha| parvateṣu

phalapuṣpādyalaṅkṛteṣu giriśikhareṣu vivikteṣu janasaṃpātarahiteṣu nadīprasravaṇeṣu

udyānādinikaṭapradeśeṣu śmaśānādipviti| ādiśabdādekavṛkṣaśūnyāgāradevatālayādyanyeṣvapi

mano'nukuleṣu idamanantaroktaṃ dhyānasamuccayaṃ kṣitigatabhaṃdisamādhivṛndaṃ

kārya karaṇīyam| neyārthaḥ|

 

parvateṣu pīnastana jaghanādisamanviteṣu

nārījaneṣu vivikteṣu kanyājaneṣu nadīprasravaṇesū sarvajanasādhāraṇeṣu

veśyādistrījaneṣu śmaśānādiṣviti śmaśānavallokagarhiteṣu caṇḍālarajakādistrījaneṣvidaṃ

dhyānasamuccayaṃ kāryamiti nītārthaḥ|

 

evaṃsthānasampadamāsādya vairocananyāsena

divyacakṣuḥsādhanamabhidhāya tathaivādhipatyādinyāsena

divyaśrotrādisādhanamāha| akṣobhyetyādi| akṣobhyaniṣpādakaṃ jñānarmoṃkārabījaṃ

tatparāvṛttyā saṃbhūtaṃ vajramakṣobhyaḥ akṣobhyajñānavajrādayo'kṣobhyatnasaṃbhavāmitābhāmoghasiddhayaḥ

tān| pūrvavat| śrotrāyatanādiṣu prabhāsvarālambanapūrvakaṃ dhyātvā

pañcābhijñāprayogeṇa mahāvajradharayogena sthāne kṣitigarbhadisthāne buddhāgrā

vairocanādayaḥ teṣāṃ bhāvanā kāryā| ityāha bhagavān| mahāvajrāḥ sādhakāḥ teṣāṃ

samayavajraḥ abhedyasamayaḥ tamupadeṣṭuṃ jānātīti mahāvajrasamayaḥ vajrābhijño

mahāvajradharaḥ| yathārutam|

 

 utpattikrameṇa bījavinyāsapūrvakaṃ

pañcābhijñāsādhanamupadiśya niṣpannakrameṇopakṣipannāha| pañcaśūlamityādi|

pañcaśūlaṃ pañcendriyāṇi śūlavadviṣayeṣu nimajjanāt| tadeva

mahāvajramavyāhataprasaratvāt| pañcajvālā udvāhādipañcaraśmayaḥ tairvibhūṣitaṃ

maṇḍitaṃ spharaṇasaṃharaṇanirvartanāt| pañcasthānaṃ rupaśabdādikaṃ tasmin

prayogeṇa prasaraṇena vajrābhijño mahāvajradharaḥ tatsamo bhavet|

 

svamantraṃ praveśādisvabhavamakṣaratrayam

anavarataṃ ghaṭiyantravat| aharniśaṃ pravartamānatvāt| cakraṃ sphuliṅgagahanākulaṃ

pañcaraśmyātmakapañcavajrāṇi pañcākṣarāṇi teṣu prayogeṇa preraṇe

vajrābhijñasamo bhavet|

 

khavajraṃ svamahāmudrārupaṃ tanmadhyagataṃ

sthitaṃ cakramindriyavṛdaṃ buddhā vairocanādayaḥ tadupalakṣitajvālā

sitādiraśmayaḥ tatsamaprabhaṃ tatsamaprabhaṃ tatsamānavarṇa dhyātvā vijñāya

buddhā

 

rupādayo viṣayā[] teṣu praveśena samāyogena buddhāstvatra

pañcaskandhāḥ teṣāmāśrayaḥ jñānamūrtirmahāvajradharaḥ tatsamo bhavediti|

 

niṣpannakrameṇaiva samādhyantaramupakṣipannāha|

buddhamaṇḍalamityādi| budhyata iti buddhaṃ kiṃ tat
? jñeyamaṇḍalaṃ svakāyam|

traidhātukakāyamadhimucya vairocanaṃ kalpayet omkāraṃ hṛdaye dhyātveti|

traidhātukasvabhāvakāyavajrahṛdaye omkāraṃ jñānasattva dhyātvā mantre

jñānasattve vijñānabhāvanā vindvātmakasamādhisattvabhāvanā kartavyā|

 

evamabhyasyato yoginaścittaṃ yadā

nirodhamadhyagataṃ bindubhāvanāmapyapahāya yadā prabhāsvaraniṣṭhaṃ jāyate
, tadā sayogī cintāmaṇivat abhilaṣitārthaprapūrakaḥ

saṃbhārādvayopetatvāt| śrīmān sarvabuddhāgro mahāvajradharastaṃ sādhayatīti

sarvabuddhāgrasādhako bhavati|

 

evaṃ svacittaṃ traidhātukacittasvabhāvaṃ akṣobhyaṃ

prabhāvayet| tatastraidhātukasamayasattvahṛdaye hūṃkāraṃ jñānasattvaṃ dhyātvā

cittaṃ bindugataṃ nyasediti samayasattvahṛdayasthajñānasattvākhyo bindugataṃ

svacittaṃ samdhīsattvarupaṃ nyaset|

 

svavāgvajraṃ tu pūrvavat traidhātukavāksvabhāvaṃ

dhyātvā dhyātvā tadamitābhaṃ prabhāvayet| samayasattvasya hṛdaye āḥkāraṃ

jñānasattvarupaṃ dhyātvā vajraṃ svacittaṃ samādhisattvagataṃ nyaset sthāpayet|

 

idamityādinānanroktaṃ samādhitrayasyānuśāṃsāmupasaṃharati|

samayāgramutpattikramabhāvanaṃ tasyāgraṃ samayāgrāgraṃ trivajraṃ

sarvasattvakāyavākcittaṃ tena svakāyavākcittavajrasyābhedyatvena bhāvanaṃ

trivajrābhedyatvena bhāvanaṃ nirodhasamayo dhāraṇaṃ tañjñāyate yena

tannirodhasamayajñānaṃ buddhā rupādayo skandhāḥ teṣāṃ siddhiḥ prākṛtadehāpagamena

audāryagāmbhīryātmakajñānadehaparigrahaḥ| tatsamāvahati prāpayatīti

buddhasiddhisamāvaham|

 

amumevārtha prakārāntareṇa dyotayannāha|

khavajreṇetyādi| prabhāsvaraṃ tatra dhāryata iti khavajradhātuḥ traidhātukaṃ

tatrasthaṃ bhāvayet| svacchamaṇḍalaṃ kāyavajraṃtraidhātukaṃ kāyavākcitte omkāraṃ

jñānasattvaṃ dhyāyāt| traidhātukaṃ kāyavākcittopamardanena jñānakāyaṃ

bhāvayediti yāvat| evaṃ dhyātvā kimityāha| kalpaṃ saṃtiṣṭhitīti

sarvasattvamanorathasya kalpanaṃ saṃpādanaṃ kalpaḥ| tasmin tiṣṭhati āsaṃsāraṃ

trikāyātmako bhūtvā sakalajagadabhipretārthasaṃpādanasamarthastiṣṭhatīti yāvat|

samādhidvayamapyanenaiva vyākhyānena boddhavyam|

 

trivajrakalpasamaya iti| kāyādivajraijaṃgadartha

kalpayati saṃpādayatīti trivajrakalpasamayo mahāvajradharaḥ| yataḥ prabhṛtītyādyanuśaṃsā|

imaṃ dvividhaṃ yogaṃ prāptabhiṣeko gurubhiranujñāto yataḥ prabhṛtyārabhya

kāyavākcittavajriṇo mahāvajradharasya yaḥ paṭhe
[di]ti yaḥparebhyaḥ upadiśet, cintayediti yaḥ svayamabhyaset sa ca

vajradharo bhavet| na kevalaṃ bhāvaka ityabhiprāyaḥ|

 

sarvatathāgatamantrā omkārādayaḥ| tairniṣpannasamayo

mahāvajradharaḥ| tadeva mantraparāyaṇānāṃ tattvaṃ vidyā prajñāpāramitā

tatsamutthitapuruṣo vidyāpuruṣaḥ| sa eva jñānasamayatvāduttamaḥ

sarvatathāgatamantrasamayatattvaṃ ca vidyāpuruṣottamaśca yasmin

sarvatathāgatamantrasamayatattvavidyāpuruṣottamapaṭalaḥ| sandhyābhāṣā|

 









































































































































































































































































































































































































































































































































|| pradīpodyotanaṭīkāyamekādaśapaṭale ṣaṭkoṭivyākhyā

||11||